Akarant din shabd roop in Sanskrit – अकारांत दिन शब्द रूप

Akarant din shabd roop in Sanskrit – अकारांत दिन शब्द रूप : दिन अकारांत शब्द रूप है. और जैसे की गज , वृक्ष , नाग , सिंह ,राम , वानर , कूप ,पाद ,गणेश , जनक ,कर ,अश्व ,चंद्र.

Akarant din shabd roop in Sanskrit

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमादिनम्दिनेदिनानि
द्वितीयादिनम्दिनेदिनानि
तृतीयादिनेनदिनाभ्याम्दिनैः
चर्तुथीदिनायदिनाभ्याम्दिनेभ्यः
पन्चमीदिनात्दिनाभ्याम्दिनेभ्यः
षष्ठीदिनस्यदिनयोःदिनानाम्
सप्तमीदिनेदिनयोःदिनेषु
सम्बोधनहे दिनम्हे दिनेहे दिनानि

अकारांत दिन शब्द रूप

Akarant din shabd roop in Sanskrit

अन्य शब्द रूप –

Leave a Comment