अस् धातु के रूप संस्कृत में – As Dhatu Roop in Sanskrit

अस् धातु के रूप संस्कृत में – As Dhatu Roop in Sanskrit – As Ke Dhatu Roop:

इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े.

अस् धातु के रूप संस्कृत में

अस् धातु के रूप संस्कृत में – As Dhatu Roop in Sanskrit

1. लट् लकार (वर्तमान काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअस्तिस्तःसन्ति
मध्यम पुरुषअसिस्थःस्थ
उत्तम पुरुषअस्मिस्वःस्मः

2. लृट् लकार (भविष्यत् काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभविष्यतिभविष्यतःभविष्यन्ति
मध्यम पुरुषभविष्यसिभविष्यथःभविष्यथ
उत्तम पुरुषभविष्यामिभविष्यावःभविष्यामः

3. लङ् लकार (भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसीत्आस्ताम्आसन्
मध्यम पुरुषआसीःआस्तम्आस्त
उत्तम पुरुषआसम्आस्वआस्म

4. विधिलिङ् लकार (चाहिए)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषस्यात्स्याताम्स्युः
मध्यम पुरुषस्याःस्यातम्स्यात
उत्तम पुरुषस्याम्स्यावस्याम

5. लोट् लकार (अनुज्ञा)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअस्तुस्ताम्सन्तु
मध्यम पुरुषएधिस्तम्स्त
उत्तम पुरुषअसानिअसावअसाम

अन्य धातु रूप –

Leave a Comment