Da dhatu roop in Sanskrit – दा धातु के रूप

Da dhatu roop in Sanskrit – दा धातु के रूप : इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े.

दा यानि की देना. यहाँ पर हमने दा धातु के रूपोंके के बारेमे जानकारी दियी है.

Da dhatu roop in Sanskrit – दा धातु के रूप

1. विधिलिङ् लकार (चाहिए)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदद्यात्दद्याताम्दद्युः
मध्यम पुरुषदद्याःदद्यातम्दद्यात
उत्तम पुरुषदद्याम्दद्यावदद्याम

2. लोट् लकार (अनुज्ञा)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषददातुदत्ताम्ददतु
प्रथम पुरुषदेहिदत्तम्दत्त
उत्तम पुरुषददानिददावददाम

3. लृट् लकार (भविष्यत् काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदास्यतिदास्यतःदास्यन्ति
मध्यम पुरुषदास्यसिदास्यथःदास्यथ
उत्तम पुरुषदास्यामिदास्यावःदास्यामः

4. लङ् लकार (भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअददात्अदत्ताम्अददुः
मध्यम पुरुषअददाःअदत्तम्अदत्त
उत्तम पुरुषअददाम्अदद्वअदद्म

5. लट् लकार (वर्तमान काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषददातिदत्तःददति
मध्यम पुरुषददासिदत्थःदत्थ
उत्तम पुरुषददामिदद्वःदद्मः

अन्य धातु रूप –

Leave a Comment