Dhatu roop bhu in Sanskrit mein – धातु रूप भू

Dhatu roop bhu in Sanskrit mein – धातु रूप भू : इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े.

भ्वदिगान का प्रथम धातु भू है. भू धातु के सभी रूपोंके बारे मे जानकारी यहाँ पे बतायी है

Dhatu roop bhu in Sanskrit mein – धातु रूप भू

1. लुङ् लकार (सामान्य भूतकाल) 

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष अभूत् अभूताम् अभूवन्
मध्यम पुरुष अभूःअभूतम् अभूत
उत्तम पुरुष अभूवम्अभूव अभूम

2.लट् लकार (वर्तमानकाल) 

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुषभवतिभवतःभवन्ति
मध्यम पुरुषभवसि भवथः भवथ
उत्तम पुरुष भवामिभवावः भवामः

3. लिट् लकार (परोक्ष अनद्यतन भूतकाल)

पुरुष एकवचन  द्विवचन बहुवचन
प्रथम पुरुषबभूव बभूवतुः बभूवुः
मध्यम पुरुष  बभूविथबभूवथुःबभूव
उत्तम पुरुषबभूव बभूविवबभूविम

4. लङ् लकार (अनद्यतन भूतकाल)

पुरुष एकवचन द्विवचनबहुवचन
प्रथम पुरुष अभवत् अभवताम्अभवन्
मध्यम पुरुष अभवः अभवतम्अभवत
उत्तम पुरुषअभवम् अभवावअभवाम

5. लुट् लकार (अनद्यतन भविष्यत्काल) 

पुरुष एकवचनद्विवचन बहुवचन
प्रथम पुरुषभविता भवितारौ भवितारः
मध्यम पुरुषभवितासिभवितास्थःभवितास्थ
उत्तम पुरुषभवितास्मिभवितास्वःभवितास्मः

6. लृट् लकार (सामान्य भविष्यत्काल)

पुरुष एकवचनद्विवचन बहुवचन
प्रथम पुरुषभविष्यतिभविष्यतःभविष्यन्ति
मध्यम पुरुषभविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुषभविष्यामिभविष्यावः भविष्यामः

7. लोट् लकार (आदेश आदि)

पुरुषएकवचन द्विवचनबहुवचन
प्रथम पुरुष भवतु भवताम्भवन्तु
मध्यम पुरुषभवभवतम्भवत
उत्तम पुरुषभवानि भवाव भवाम

8 .लुङ् लकार (हतुहेतुमद् भविष्यत्काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष अभविष्यत्अभविष्यताम् अंभविष्यन्
मध्यम पुरुष अभविष्यःअभविष्यतम्अभविष्यत
उत्तम पुरुषअभविष्यम् अभविष्यावअभविष्याम

9. आशीर्लिङ् (आशीर्वाद-कल्याण-कामना)

पुरुषएकवचन द्विवचनबहुवचन
प्रथम पुरुषभूयात् भूयास्ताम् भूयासुः
मध्यम पुरुष भूयाःभूयास्तम् भूयास्त
उत्तम पुरुष  भूयासम्भूयास्व भूयास्म

10. विधिलिङ् (अनुज्ञा-विधि आदि) 

पुरुषएकवचन द्विवचनबहुवचन
प्रथम पुरुषभवेत् भवेताम्भवेयुः
मध्यम पुरुषभवेःभवेतम्भवेत
उत्तम पुरुषभवेयम् भवेव भवेम

अन्य धातु रूप –

Leave a Comment