Drush dhatu roop in Sanskrit – दृश् धातु के रूप

Drush dhatu roop in Sanskrit – दृश् धातु के रूप : इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े.

दृश्य याने की देखना. दृश् पश्य भ्वादिगण तथा परस्मैपदी धातु है. निचे दृस्य धातु के रूपोंके बारे में जानकारी दियी है.

Drush dhatu roop in Sanskrit – दृश् धातु के रूप

1. विधिलिङ् लकार (अनुज्ञावाचक)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुषपश्येत् पश्येताम्पश्येयुः
मध्यम पुरुषपश्येः पश्येतम् पश्येत
उत्तम पुरुषपश्येयम्पश्येव पश्येम

2. लोट् लकार (आदेशवाचक)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पश्यतुपश्यताम्पश्यन्तु
मध्यम पुरुषपश्य पश्यतम् पश्यत
उत्तम पुरुषपश्यानिपश्याव पश्याम

3.लङ् लकार (अनधतन भूतकाल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुषअपश्यत् अपश्यताम् अपश्यन्
मध्यम पुरुष अपश्यः अपश्यतम्अपश्यत
उत्तम पुरुषअपश्यम्अपश्याव अपश्याम

4.लुङ् लकार (हतुहेतुमद् भूतकाल) 

पुरुष एकवचनद्विवचनबहुवचन
प्रथम पुरुष अद्रक्ष्यत् अद्रक्ष्यताम् अद्रक्ष्यन्
मध्यम पुरुष अद्रक्ष्यःअद्रक्ष्यतम्अद्रक्ष्यत
उत्तम पुरुषअद्रश्यम् अद्रक्ष्याव अद्रक्ष्याम

5. लट् लकार (सामान्य भविष्यत्काल)

पुरुष एकवचनद्विवचनबहुवचन
प्रथम पुरुष द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति
मध्यम पुरुष द्रक्ष्यसि द्रक्ष्यथःद्रक्ष्यथ
उत्तम पुरुषद्रक्ष्यामि द्रक्ष्याव:द्रक्ष्यामः

6. लट् लकार (वर्तमानकाल) 

पुरुष एकवचनद्विवचनबहुवचन
प्रथम पुरुषपश्यतिपश्यतः पश्यन्ति
मध्यम पुरुषपश्यसि पश्यथः पश्यथ
उत्तम पुरुषपश्यामि पश्यावःपश्यामः

अन्य धातु रूप –

Leave a Comment