PDF गणपति अथर्वशीर्ष हिंदी | Ganesh Atharvashirsha in Hindi PDF Download | Ganpati Atharvashirsha Pdf | Ganapati Atharvashirsha pdf | Ganpati Atharvashirsha Lyrics:

अगर आप श्री गणेश अथर्वशीर्ष हिंदी के बारे में internet पर सर्च कर रहे है तो हमने इस पोस्ट में आपके साथ ganesh atharvashirsha path शेयर किया है जिसे आप डाउनलोड भी कर सकते है. या रीड भी कर सकते है तो चलिए शुरू करते है.
Table of Contents
Ganesh Atharvashirsha Path Lyrics
ॐ नमस्ते गणपतये ।
त्वमेव प्रत्यक्षन् तत्त्वमसि ।
त्वमेव केवलङ् कर्ताऽसि ।
त्वमेव केवलन् धर्ताऽसि ।
त्वमेव केवलम् हर्ताऽसि ।
त्वमेव सर्वङ् खल्विदम् ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ।।
ऋतं वच्मि । सत्यं वच्मि ।।
अव त्वम् माम् । अव वक्तारम् ।
अव श्रोतारम् । अव दातारम् ।अव धातारम् ।
अवानूचानमव शिष्यम् ।अव पश्चात्तात् । अव पुरस्तात् ।
अवोत्तरात्तात् । अव दक्षिणात्तात् ।
अव चोध्र्वात्तात् । अवाधरात्तात् ।
सर्वतो माम् पाहि पाहि समन्तात् | | 3 | |
त्वं वाङ्मयस्त्वञ् चिन्मयः ।
त्वम् आनन्दमयस्त्वम् ब्रह्ममयः ।
त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वम् प्रत्यक्षम् ब्रह्मासि ।
त्वम् ज्ञानमयो विज्ञानमयोऽसि | | 4 | |
सर्वञ् जगदिदन् त्वत्तो जायते ।
सर्वञ् जगदिदन् त्वत्तस्तिष्ठति ।
सर्वञ् जगदिदन् त्वयि लयमेष्यति ।
सर्वञ् जगदिदन् त्वयि प्रत्येति ।
त्वम् भूमिरापोऽनलोऽनिलो नभः ।
त्वञ् चत्वारि वाव्पदानि || 5 | |
त्वङ् गुणत्रयातीतः ।
(त्वम् अवस्थात्रयातीतः ।)
त्वन् देहत्रयातीतः । त्वङ् कालत्रयातीतः ।
त्वम् मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वम् ब्रह्मा त्वं विष्णुस्त्वम् रुद्रस्त्वम्
इन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वञ चन्द्रमास्त्वम्
ब्रह्मभूर्भुवः स्वरोम्||6||
गणादिम् पूर्वमुच्चार्य
वर्णादिन् तदनन्तरम् ।
अनुस्वारः परतरः । अर्धेन्दुलसितम् ।
तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् । अकारो मध्यमरूपम् ।
अनुस्वारश्चान्त्यरूपम् ।
बिन्दुरुत्तररूपम् ।
नादः सन्धानम् । संहिता सन्धिः ।
सैषा गणेशविद्या । गणक ऋषिः ।निचृद्गायत्री छन्दः । गणपतिर्देवता ।
ॐ गँ गणपतये नमः ।। 7 | |
एकदन्ताय विद्महे । वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात्|
एकदन्तञ् चतुर्हस्तम्,
पाशमङ्कुशधारिणम् ।
रदञ् च वरदम् हस्तैर्बिभ्राणम्,
मूषकध्वजम् ।रक्तं लम्बोदरं,
शूर्पकर्णकम् रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गम्,
रक्तपुष्पैःसुपूजितम् । | 8 | |
भक्तानुकम्पिनन् देवञ्,
जगत्कारणमच्युतम् ।
आविर्भूतञ् च सृष्ट्यादौ,
प्रकृतेः पुरुषात्परम् ।
एवन् ध्यायति यो नित्यं
स योगी योगिनां वरः | | 9 | |
नमो व्रातपतये, नमो गणपतये,
नमः प्रमथपतये,
नमस्ते अस्तु लम्बोदराय एकदन्ताय,
विघ्ननाशिने शिवसुताय |
वरदमूर्तये नमः | | 10 | |
Ganesh Atharvashirsha in Hindi PDF Download
तो दोस्तों यहां पर हम हमारी इस PDF गणपति अथर्वशीर्ष हिंदी | Ganesh Atharvashirsha in Hindi PDF Download | Ganapati Atharvashirsha lyrics पोस्ट को समाप्त करते हैं उम्मीद है आपको यह पोस्ट अच्छी लगी हो और आपको ganesh atharvashirsha mantra, ganpati atharvashirsha in marathi download इस पोस्ट को पढ़कर के बारे में सभी जानकारी मिल गई हो इसी तरह की और भी जानकारी पढ़ने के लिए हमारी पोस्ट को विजिट करें.
लड़की की Photo पर क्या Comment करे 2023| Ladki Ki Photo Par Kya Comment Kare