कृ धातु रूप संस्कृत में – kri dhatu roop in sanskrit : इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े.
कृ धातु उभयपदी तानादिगण धातु शब्द है , संस्कृत व्याकरण में कृ धातु रूप का बहुत महत्त्व है, ये धातु सप्त गण में आता है. यहाँ पर हमने कृ धातु के रूपोंके बारे में बताया है.
जैसे की लट् लकार कृ धातु , लृट् लकार , लोट् लकार , लङ् लकार ,
जैसे की लट् लकार कृ धातु , लृट् लकार , लोट् लकार , लङ् लकार , विधिलिङ् लकार , लिट् लकार , लुट् लकार , आशीर्लिङ् लकार , लृङ् लकार .
कृ धातु रूप संस्कृत में – kri dhatu roop in sanskrit
1. लट् लकार कृ धातु – (वर्तमान काल)
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करोति कुरुतः कुर्वन्ति मध्यम पुरुष करोषि कुरुथः कुरुथ उत्तम पुरुष करोमि कुर्वः कुर्मः
2. लृट् लकार – भविष्यत्
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः
3. लोट् लकार – अनुज्ञा
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु मध्यम पुरुष कुरुतात् कुरुतम् कुरुत उत्तम पुरुष करवाणि करवाव करवाम
4. लङ् लकार – भूतकाल
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरोत् अकुरुताम् अकुर्वन् मध्यम पुरुष अकरोः अकुरुतम् अकुरुत उत्तम पुरुष अकरवम् अकुर्व अकुर्म
5. विधिलिङ् लकार – चाहिए
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कुर्यात् कुर्याताम् कुर्युः मध्यम पुरुष कुर्याः कुर्यातम् कुर्यात उत्तम पुरुष कुर्याम् कुर्याव कुर्याम
6. लिट् लकार
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष चकार चक्रतुः चक्रुः मध्यम पुरुष चकर्थ चक्रथुः चक्र उत्तम पुरुष चकार/चकर चकृव चकृम
7. लुट् लकार
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष कर्ता कर्तारौ कर्तारः मध्यम पुरुष कर्तासि कर्तास्थः कर्तास्थ उत्तम पुरुष कर्तास्मि कर्तास्वः कर्तास्मः
8. आशीर्लिङ् लकार
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष क्रियात् क्रियास्ताम् क्रियासुः मध्यम पुरुष क्रियाः क्रियास्तम् क्रियास्त उत्तम पुरुष क्रियासम् क्रियास्व क्रियास्म
9. लुङ् लकार
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकार्षीत् अकार्ष्टाम् अकार्षुः मध्यम पुरुष अकार्षीः अकार्ष्टम् अकार्ष्ट उत्तम पुरुष अकार्षम् अकार्ष्व अकार्ष्म
10. लृङ् लकार
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अकरिष्यत् अकरिष्यताम् अकरिष्यन् मध्यम पुरुष अकरिष्यः अकरिष्यतम् अकरिष्यत उत्तम पुरुष अकरिष्यम् अकरिष्याव अकरिष्याम
अन्य धातु रूप –
Similar Articles