नदी शब्द रूप – Nadi Shabd Roop in Sanskrit

नदी शब्द रूप – Nadi Shabd Roop in Sanskrit – nadi ka shabd roop:

ईकारान्त (स्त्रीलिंग) के अंतर्गत आता है.

जैसे: श्री, गौरी, जननी, नारी, भगिनी, स्त्री, लेखनी, कुमारी, झील, हिमनद, पृथ्वी, गृहिणी, सखी, शैली, नगरी, लक्ष्मी, देवी ।

नदी शब्द रूप इन संस्कृत

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानदीनद्यौनद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पंचमीनद्याःनदीभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्
सप्तमीनद्याम्नद्योःनदीषु
सम्बोधनहे नदि !हे नद्यौ !हे नद्यः !

Nadi Shabd Roop in Sanskrit

Nadi Shabd Roop in Sanskrit

अन्य शब्द रूप –

Leave a Comment