Pa dhatu roop in sanskrit – पा धातु के रूप

Pa dhatu roop in sanskrit – पा धातु के रूप : इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े.

पा यानि की पीना. यहाँ पर पा धातु के सभी रूपोंके बारे में जानकारी दियी है.

Pa dhatu roop in sanskrit – पा धातु के रूप

1.विधिलिङ् लकार (अनुज्ञावाचक)

पुरुष एकवचनद्विवचनबहुवचन
प्रथम पुरुष पिबेत्पिबेताम्पिबेयुः
मध्यम पुरुष पिबेः पिबेतम् पिबेत
उत्तम पुरुष पिबेयम् पिबेव पिबेम

2. लोट् लकार (आदेशवाचक)

पुरुषएकवचन द्विवचन बहुवचन
प्रथम पुरुषपिब पिबताम्पिबन्तु
मध्यम पुरुष पिबतु पिबतम् पिबत
उत्तम पुरुषपिबानिपिबावपिबाम

3. लङ् लकार (अनद्यतन भूतकाल) 

पुरुष एकवचन द्विवचनबहुवचन
प्रथम पुरुषअपिबत् अपिबताम् अपिबन्
मध्यम पुरुषअपिबःअपिबतम्अपिबत
उत्तम पुरुष अपिबम् अपिबावअपिबाम

4. लङ् लकार (हतुहेतुमद भविष्यत् काल) 

पुरुष एकवचन द्विवचनबहुवचन
प्रथम पुरुष अपास्यत् अपास्यताम् अपास्यन्
मध्यम पुरुष अपास्यः अपास्यतम्अपास्यत
उत्तम पुरुष अपास्यम् अपास्याव अपास्याम

5. लट् लकार (सामान्य भविष्यत्काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुषपास्यतिपास्यतःपास्यन्ति
मध्यम पुरुषपास्यसिपास्यथःपास्यथ
उत्तम पुरुष पास्यामिपास्यावःपास्यामः

6 . लट् लकार (वर्तमानकाल)

पुरुषएकवचनद्विवचन बहुवचन
प्रथम पुरुषपिबति पिबतःपिबन्ति
मध्यम पुरुष पिबसि पिबथःपिबथ
उत्तम पुरुष पिबामि पिबावः पिबामः

अन्य धातु रूप –

Leave a Comment