Pita shabd roop sanskrit mein – पिता शब्द रूप

 Pita shabd roop sanskrit mein – पिता शब्द रूप : ऋकारान्‍त (पुँल्लिंग) के अंतर्गत आता है. इसी प्रकार सभी ऋकारान्‍त (पुँल्लिंग) के रूप होते हैं.

Table of Contents

Pita shabd roop sanskrit mein –

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापितापितरौपितर:
द्वितीयापितरम्पितरौपितृन्
तृतीयापित्रापितृभ्याम्पितृभि
चतुर्थीपित्रेपितृभ्याम्पितृभ्यः
पंचमीपितुःपितृभ्याम्पितृभ्यः
षष्ठीपितुःपित्रोःपितृणाम्
सप्तमीपितरिपित्रोःपितृषु
सम्बोधनहे पितः !हे पितरौ !हे पितरः !

पिता शब्द रूप

Pita shabd roop sanskrit mein

अन्य शब्द रूप –

Leave a Comment