तत् शब्द रूप – Tat Shabd roop in Sanskrit

तत् शब्द रूप – Tat Shabd roop in Sanskrit

तत् (वह) शब्द रूप तीनों लिंगों में नीचे दिए है. तत् शब्द रूप सर्वनाम वाचक होता है.

तत् शब्द रूप के विशेष : इसी प्रकार यत् , तत् , एतत् , त्यत, किम् होता है.

तत् शब्द रूप इन संस्कृत :

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चर्तुथीतस्मैताभ्याम्तेभ्यः
पन्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु

Tat Shabd roop in Sanskrit :

Tat Shabd roop in Sanskrit

अन्य शब्द रूप –

Leave a Comment