Ukarant shabd roop prabhu in Sanskrit – उकारांत शब्द रूप प्रभु

Ukarant shabd roop prabhu in Sanskrit – उकारांत शब्द रूप प्रभु : प्रभु उकारांत शब्द रूप है जैसे की अनु , रिपु , गुरु.

Ukarant shabd roop prabhu in Sanskrit

Table of Contents

Ukarant shabd roop prabhu in Sanskrit

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाप्रभुःप्रभूप्रभवः
द्वितीयाप्रभुम्प्रभूप्रभून्
तृतीयाप्रभुणाप्रभुभ्याम्प्रभुभिः
चर्तुथीप्रभवेप्रभुभ्याम्प्रभुभ्यः
पन्चमीप्रभोःप्रभुभ्याम्प्रभुभ्यः
षष्ठीप्रभोःप्रभ्वोःप्रभूणाम्
सप्तमीप्रभौप्रभ्वोःप्रभुषु
सम्बोधनहे प्रभोहे प्रभूहे प्रभवः

उकारांत शब्द रूप प्रभु

Ukarant shabd roop prabhu in Sanskrit

अन्य शब्द रूप –

Leave a Comment