vad dhatu roop in sanskrit – वद् धातु रूप

vad dhatu roop in sanskrit – वद् धातु रूप : इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े. वद् यानि की बोलना.

vad dhatu roop in sanskrit – वद् धातु रूप

1.विधिलिङ् लकार (चाहिए)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवदेत्वदेताम्वदेयुः
मध्यम पुरुषवदेःवदेतम्वदेत
उत्तम पुरुषवदेयम्वदेववदेम

2. लोट् लकार (अनुज्ञा)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवदतुवदताम्वदन्तु
मध्यम पुरुषवदवदतम्वदत
उत्तम पुरुषवदानिवदाववदाम

3. लृट् लकार (भविष्यत् काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवदिष्यतिवदिष्यतःवदिष्यन्ति
मध्यम पुरुषवदिष्यसिवदिष्यथःवदिष्यथ
उत्तम पुरुषवदिष्यामिवदिष्यावःवदिष्यामः

4. लङ् लकार (भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअवदत्अवदताम्अवदन्
मध्यम पुरुषअवदःअवदतम्अवदत
उत्तम पुरुषअवदम्अवदावअवदाम

5. लट् लकार (वर्तमान काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषवदतिवदत:वदन्ति
मध्यम पुरुषवदसिवदथःवदथ
उत्तम पुरुषवदामिवदावःवदामः

अन्य धातु रूप –

Leave a Comment