vad dhatu roop in sanskrit – वद् धातु रूप : इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े. वद् यानि की बोलना.
vad dhatu roop in sanskrit – वद् धातु रूप
1.विधिलिङ् लकार (चाहिए)
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष वदेत् वदेताम् वदेयुः मध्यम पुरुष वदेः वदेतम् वदेत उत्तम पुरुष वदेयम् वदेव वदेम
2. लोट् लकार (अनुज्ञा)
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष वदतु वदताम् वदन्तु मध्यम पुरुष वद वदतम् वदत उत्तम पुरुष वदानि वदाव वदाम
3. लृट् लकार (भविष्यत् काल)
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष वदिष्यति वदिष्यतः वदिष्यन्ति मध्यम पुरुष वदिष्यसि वदिष्यथः वदिष्यथ उत्तम पुरुष वदिष्यामि वदिष्यावः वदिष्यामः
4. लङ् लकार (भूतकाल)
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष अवदत् अवदताम् अवदन् मध्यम पुरुष अवदः अवदतम् अवदत उत्तम पुरुष अवदम् अवदाव अवदाम
5. लट् लकार (वर्तमान काल)
पुरुष एकवचन द्विवचन बहुवचन प्रथम पुरुष वदति वदत: वदन्ति मध्यम पुरुष वदसि वदथः वदथ उत्तम पुरुष वदामि वदावः वदामः
अन्य धातु रूप –
Similar Articles