Vari shabd roop in Sanskrit – वारि शब्द रूप

Vari shabd roop in Sanskrit – वारि शब्द रूप : वारि इकारान्त नपुंसकलिंग संज्ञा, सभी इकारान्त नपुंसकलिंग संज्ञापदों के रूप इसी प्रकार बनाते है.

Table of Contents

Vari shabd roop in Sanskrit

विभक्ति एकवचनद्विवचन बहुवचन
प्रथमावारिवारिणी वारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम् वारिभिः
चतुर्थी वारिणे वारिभ्याम् वारिभ्यः
पञ्चमी वारिणः वारिभ्याम्वारिभ्यः
षष्ठीवारिणः वारिणोः वारीणाम्
सप्तमी वारिणि वारिणोःवारिषु
सम्बोधन हे वारि, वारे! हे वारिणी! हे वारीणि!

वारि शब्द रूप

Vari shabd roop in Sanskrit

अन्य शब्द रूप –

Leave a Comment