Yat shabd roop in Sanskrit – यत शब्द रूप

Yat shabd roop in Sanskrit – यत शब्द रूप : यत पुल्लिंग शब्द रूप है.

Yat shabd roop in Sanskrit

Table of Contents

Yat shabd roop in Sanskrit

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमायतःयतौयताः
सम्बोधनयतयतौयताः
द्वितीयायतम्यतौयतान्
तृतीयायतेनयताभ्याम्यतैः
चतुर्थीयताययताभ्याम्यतेभ्यः
पञ्चमीयतात् / यताद्यताभ्याम्यतेभ्यः
षष्ठीयतस्ययतयोःयतानाम्
सप्तमीयतेयतयोःयतेषु

यत शब्द रूप

yat shabd roop in sanskrit

अन्य शब्द रूप –

Leave a Comment