युष्मद् शब्द रूप – Yushmad shabd roop in sanskrit

युष्मद् शब्द रूप – Yushmad Shabd roop in Sanskrit – Yushmad Shabd roop

सर्वनाम शब्दों में सम्बोधन नहीं होता है. युष्मद् शब्दों के रूप तीनों लिंगों में समान होते हैं.

युष्मद् शब्द रूप के विशेष- इसी प्रकार युष्मद, अस्मद , अदस, इदंम

युष्मद् शब्द रूप इन संस्कृत

विभक्ति एकवचनद्विवचन बहुवचन
प्रथमा त्वम्युवाम्यूयम्
द्वितीया त्वाम्युवाम्युष्मान्
तृतीयात्वाययुवाभ्याम्युस्माभिः
चतुर्थीतुभ्यंयुवाभ्याम् युष्मभ्यम्
पंचमीत्वत्युवाभ्याम्युष्मत्
षष्ठीतव युवयोःयुष्माकम्
सप्तमी त्वयि युवयोः युष्मासु

Yushmad Shabd Roop in Sanskrit :

Yushmad Shabd Roop in Sanskrit

अन्य शब्द रूप :

Leave a Comment