Han dhatu roop in sanskrit – हन् धातु के रूप

Han dhatu roop in sanskrit – हन् धातु के रूप : इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े.

हन् यानि की मारना. हन् धातु अदादिगणीय धातु शब्द है. निचे हमने हन धातु के रूपोंके बारे में जानकारी दियी है.

Han dhatu roop in sanskrit – हन् धातु के रूप

1. विधिलिङ् लकार (अनुज्ञावाचक) 

पुरुषएकवचनद्विवचनद्विवचन
प्रथम पुरुषहन्यात् हन्याताम्हन्युः
मध्यम पुरुष हन्याःहन्यातम्हन्यात
उत्तम पुरुषहन्याम् हन्यावहन्याम

2. लोट् लकार (आदेशवाचक) 

पुरुषएकवचनद्विवचनद्विवचन
प्रथम पुरुष हन्तु घ्नन्तुहताम्
मध्यम पुरुषजहि हतहतम्
उत्तम पुरुषहनानिहनामहनाव

3. लङ् लकार (अनद्यतन भूतकाल)

पुरुषएकवचनद्विवचनद्विवचन
प्रथम पुरुषअहन्अहताम्अघ्नन्
मध्यम पुरुषअहन्अहतम्अहत
उत्तम पुरुष अहनम् अहन्व अहन्म

4. लुङ् लकार (हतुहेतुमद् भविष्यत्काल)

पुरुषएकवचन द्विवचनबहुक्चन
प्रथम पुरुषअहनिष्यत् अहनिष्यताम्अहनिष्यन्
मध्यम पुरुष अहनिष्यःअहनिष्यतम् अहनिष्यत
उत्तम पुरुषअहनिष्यम्अहनिष्यावअहनिष्याम

5. लृट् लकार (सामान्य भविष्यत्काल)

पुरुषएकवचन द्विवचनबहुक्चन
प्रथम पुरुष हनिष्यतिहनिष्यतःहनिष्यन्ति
मध्यम पुरुषहनिष्यसिहनिष्यथः हनिष्यथ
उत्तम पुरुषहनिष्यामिहनिष्यावः हनिष्यामः

6. लट् लकार (वर्तमानकाल)

पुरुषएकवचन द्विवचनबहुक्चन
प्रथम पुरुषहन्ति हतःघ्नन्ति
मध्यम पुरुष हन्सि हथःहथ
उत्तम पुरुष हन्मिहन्वःहन्मः

अन्य धातु रूप –

Leave a Comment