पठ् धातु रूप – Path Dhatu Roop in Sanskrit

पठ् धातु रूप – Path Dhatu Roop in Sanskrit – Path Dhatu Ke Roop:

इस पोस्ट में हमने उपर धातु के सभी रूप बताये है. तो इस धातु रूप के बारे में जानने के लिए निचे पढ़े.

Path Ke Dhatu Roop in Sanskrit

पठ् धातु रूप – Path Dhatu Roop in Sanskrit

1.लट् लकार (वर्तमान काल) – (Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपठतिपठत:पठन्ति
मध्यम पुरुषपठसिपठथःपठथ
उत्तम पुरुषपठामिपठावःपठामः

2. लृट् लकार (भविष्यत् काल) – (Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपठिष्यतिपठिष्यतःपठिष्यन्ति
मध्यम पुरुषपठिष्यसिपठिष्यथःपठिष्यथ
उत्तम पुरुषपठिष्यामिपठिष्यावःपठिष्यामः

3. विधिलिङ् लकार (चाहिए)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपठेत्पठेताम्पठेयुः
मध्यम पुरुषपठेःपठेतम्पठेत
उत्तम पुरुषपठेयम्पठेवपठेम

4. लङ् लकार (अनद्यतन भूतकाल) – (Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपठत्अपठताम्अपठन्
मध्यम पुरुषअपठःअपठतम्अपठत
उत्तम पुरुषअपठम्अपठावअपठाम

5 लोट् लकार (अनुज्ञा) – (आदेशवाचक)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपठतुपठताम्पठन्तु
मध्यम पुरुषपठपठतम्पठत
उत्तम पुरुषपठानिपठावपठाम

अन्य धातु रूप –

Leave a Comment